A 147-7 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/7
Title: Kulārṇavatantra
Dimensions: 24.5 x 13 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4894
Remarks:


Reel No. A 147-7 Inventory No. 36657

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 13.0 cm

Folios 104

Lines per Folio 10

Foliation figures on the verso, in upper left-hand margin under the marginal title kulā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4894

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo (!) śrīparadevatāyaiḥ (!)

ajasramadaniḥspandalaharīlāli(2)tālaye

kavalīkṛtavighnāya purāṇakāriṇe namaḥ

guruṃ gaṇapatiṃ durgāṃ vaṭukaṃ śivam a(3)cyutam

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye

anādyāyākhilādyāya yami(4)ne (!) gatamāyine

aparūpasvarūpāya (!) śivāya gurave namaḥ ||

parāprāsādamantrāya saccidā(5)nandahetave

agnisomasvarūpāya svāttvikāya (!) namo namaḥ (fol. 1v1–5)

End

devi yad vidyate prājñe tat tat kiṃcin ma(4)yoditaṃ

sādhakānāṃ hitārthāya bhaktimuktiphalaiṣiṇāṃ (!)

yaś corddhvāmnāyamāhātmyaṃ pa(5)ṭhec chrīcakrasa⟨ṃ⟩nnidhau

bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ

vrataṃ snānaṃ tapas (6) stīrthaṃ (!) yajñadevārccanādiṣu

yatphalaṃ koṭiguṇitaṃ labhate nātra saṃśayaḥ

tatsannidhau sa(7)nnivaset nātra kāryyā vicāraṇā (fol. 104r3–7)

Colophon

iti śrīkulārṇave mahārahasye saptadaśo 'llāsaḥ sampūrṇam śubham bhūyāt (fol. 104r7–8)

Microfilm Details

Reel No. A 147/7

Date of Filming 07-10-1971

Exposures 107

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols.30v–31r,

Catalogued by MS

Date 02-02-2007

Bibliography