A 147-7 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 147/7
Title: Kulārṇavatantra
Dimensions: 24.5 x 13 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4894
Remarks:
Reel No. A 147-7 Inventory No. 36657
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 13.0 cm
Folios 104
Lines per Folio 10
Foliation figures on the verso, in upper left-hand margin under the marginal title kulā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4894
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ namo (!) śrīparadevatāyaiḥ (!)
ajasramadaniḥspandalaharīlāli(2)tālaye
kavalīkṛtavighnāya purāṇakāriṇe namaḥ
guruṃ gaṇapatiṃ durgāṃ vaṭukaṃ śivam a(3)cyutam
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye
anādyāyākhilādyāya yami(4)ne (!) gatamāyine
aparūpasvarūpāya (!) śivāya gurave namaḥ ||
parāprāsādamantrāya saccidā(5)nandahetave
agnisomasvarūpāya svāttvikāya (!) namo namaḥ (fol. 1v1–5)
End
devi yad vidyate prājñe tat tat kiṃcin ma(4)yoditaṃ
sādhakānāṃ hitārthāya bhaktimuktiphalaiṣiṇāṃ (!)
yaś corddhvāmnāyamāhātmyaṃ pa(5)ṭhec chrīcakrasa⟨ṃ⟩nnidhau
bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ
vrataṃ snānaṃ tapas (6) stīrthaṃ (!) yajñadevārccanādiṣu
yatphalaṃ koṭiguṇitaṃ labhate nātra saṃśayaḥ
tatsannidhau sa(7)nnivaset nātra kāryyā vicāraṇā (fol. 104r3–7)
Colophon
iti śrīkulārṇave mahārahasye saptadaśo 'llāsaḥ sampūrṇam śubham bhūyāt (fol. 104r7–8)
Microfilm Details
Reel No. A 147/7
Date of Filming 07-10-1971
Exposures 107
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3, two exposures of fols.30v–31r,
Catalogued by MS
Date 02-02-2007
Bibliography